संस्कृत भाषा/संस्कृत गिनती

विकिपुस्तक से

इदम् लेख्ये संस्कृत भाषायाम् संख्याणि लिखितवन्त: ।

क्र० सं० अंक संस्कृते हिंद्याम् आंग्लभाषायाम्
1 एकः(पुल्लिंग) , एका (स्त्रीलिंग) , एकम् (नपुंसकलिंग) एक One
2 द्वौ(पुल्लिंग), द्वे(स्त्रीलिंग), द्वयम्(नपुंसकलिंग) दो Two
3 त्रयः(पुल्लिंग),तिस्रः(स्त्रीलिंग),त्रीणि(नपुंसकलिंग) तीन Three
4 चत्वारः(पुल्लिंग) चतस्रः(स्त्रीलिंग), चत्वारि(नपुंसकलिंग) चार Four
5 पंच/पञ्च पाँच Five
6 षट छः Six
7 सप्त सात Seven
8 अष्ट आठ Eight
9 नव नौ Nine
10 १० दश दस Ten
11 ११ एकादश ग्यारह Eleven
12 १२ द्वादश बारह Twelve
13 १३ त्रयोदश तेरह Thirteen
14 १४ चतुर्दश चौदह Fourteen
15 १५ पंचदश/पञ्चदश पन्द्रह Fifteen
16 १६ षोडशः सोलह Sixteen
17 १७ सप्तदशः सतरह Seventeen
18 १८ अष्टदशः अठारह Eighteen
19 १९ नवदश/एकोनविंशति/ऊनविंशतिः उन्नीस Nineteen
20 २० विंशतिः बीस Twenty
21 २१ एकविंशतिः इक्कीस Twenty One
22 २२ द्विविशति: बाइस Twenty Two
23 २३ त्रयोविंशतिः तेइस Twenty Three
24 २४ चतुर्विंशतिः चौबीस Twenty Four
25 २५ पञ्चविंशतिः पच्चीस Twenty Five
26 २६ षड्विंशतिः छब्बीस Twenty Six
27 २७ सप्तविंशतिः सत्ताईस Twenty Seven
28 २८ अष्टविंशतिः अट्ठाईस Twenty Eight
29 २९ नवविंशतिः,एकोनत्रिंशत् उनतीस Twenty Nine
30 ३० त्रिंशत् तीस Thirty
31 ३१ एकत्रिंशत् इकत्तीस Thirty One
32 ३२ द्वात्रिंशत् बत्तीस Thirty Two
33 ३३ त्रयस्त्रिंशत् तेंतीस Thirty Three
34 ३४ चतुर्त्रिंशत् चौंतीस Thirty Four
35 ३५ पञ्चत्रिंशत् पैंतीस Thirty Five
36 ३६ षट्त्रिंशत् छत्तीस Thirty Six
37 ३७ सप्तत्रिंशत् सैंतीस Thirty Seven
38 ३८ अष्टात्रिंशत् अड़तीस Thirty Eight
39 ३९ ऊनचत्वारिंशत्, एकोनचत्वारिंशत् उनचालीस Thirty Nine
40 ४० चत्वारिंशत् चालीस Forty
41 ४१ एकचत्वारिंशत् इकतालीस Forty One
42 ४२ द्वाचत्वारिंशत् बियालीस Forty Two
43 ४३ त्रिचत्वारिंशत् तेतालीस Forty Three
44 ४४ चतुश्चत्वारिंशत् चौआलीस Forty Four
45 ४५ पंचचत्वारिंशत् पैंतालीस Forty Five
46 ४६ षट्चत्वारिंशत् छियालीस Forty Six
47 ४७ सप्तचत्वारिंशत् सैंतालीस Forty Seven
48 ४८ अष्टचत्वारिंशत् अड़तालीस Forty Eight
49 ४९ एकोनपञ्चाशत्, ऊनचत्वारिंशत् उनचास Forty Nine
50 ५० पञ्चाशत् पचास Fifty
51 ५१ एकपञ्चाशत् इक्यावन Fifty One
52 ५२ द्वापञ्चाशत् बावन Fifty Two
53 ५३ त्रिपञ्चाशत् तिरपन Fifty Three
54 ५४ चतुःपञ्चाशत् चौवन Fifty Four
55 ५५ पञ्चपञ्चाशत् पचपन Fifty Five
56 ५६ षट्पञ्चाशत् छप्पन Fifty Six
57 ५७ सप्तपञ्चाशत् संत्तावन Fifty Seven
58 ५८ अष्टपञ्चाशत् अंठावन Fifty Eight
59 ५९ एकोनषष्टिः,ऊनषष्टिः उनसठ Fifty Nine
60 ६० षष्टिः साठ Sixty
61 ६१ एकषष्टिः इकसठ Sixty One
62 ६२ द्विषष्टिः बासठ Sixty Two
63 ६३ त्रिषष्टिः तिरसठ Sixty Three
64 ६४ चतुःषष्टिः चौसठ Sixty Four
65 ६५ पंचषष्टिः पैंसठ Sixty Five
66 ६६ षट्षष्टिः छियासठ Sixty Six
67 ६७ सप्तषष्टिः सड़सठ Sixty Seven
68 ६८ अष्टषष्टिः अड़सठ Sixty Eight
69 ६९ एकोनसप्ततिः,ऊनसप्ततिः उनहत्तर Sixty Nine
70 ७० सप्ततिः सत्तर Seventy
71 ७१ एकसप्ततिः इकहत्तर Seventy One
72 ७२ द्विसप्ततिः बहत्तर Seventy Two
73 ७३ त्रिसप्ततिः तिहत्तर Seventy Three
74 ७४ चतुःसप्ततिः चौहत्तर Seventy Four
75 ७५ पंचसप्ततिः पिच्छत्तर Seventy Five
76 ७६ षट्सप्ततिः छिहत्तर Seventy Six
77 ७७ सप्तसप्ततिः सतहत्तर Seventy Seven
78 ७८ अष्टसप्ततिः अठत्तर Seventy Eight
79 ७९ नवसप्ततिः,एकोनाशीतिः,ऊनाशीतिः उन्यासी Seventy Nine
80 ८० अशीतिः अस्सी Eighty
81 ८१ एकाशीतिः इक्यासी Eighty One
82 ८२ द्वयशीति: बेरासी Eighty Two
83 ८३ त्रयाशीतिः तिरासी Eighty Three
84 ८४ चतुराशीतिः चौरासी Eighty Four
85 ८५ पंचाशीतिः पिच्चासी Eighty Five
86 ८६ षडशीतिः छियासी Eighty Six
87 ८७ सप्ताशीतिः सत्तासी Eighty Seven
88 ८८ अष्टाशीतिः अट्ठासी Eighty Eight
89 ८९ नवाशीतिः,एकोननवतिः,ऊननवतिः नवासी Eighty Nine
90 ९० नवतिः नब्बे Ninety
91 ९१ एकनवतिः इक्यानवे Ninety One
92 ९२ द्वानवतिः बानवे Ninety Two
93 ९३ त्रिनवतिः तिरानवे Ninety Three
94 ९४ चतुर्नवतिः चौरानवे Ninety Four
95 ९५ पंचनवतिः पिचानवे Ninety Five
96 ९६ षण्णवतिः छियानवे Ninety Six
97 ९७ सप्तनवतिः संतानवे Ninety Seven
98 ९८ अष्टनवतिः, अष्टानवतिः अंठानवे Ninety Eight
99 ९९ नवनवतिः, एकोनशतम्, ऊनशतम् निन्यानवे Ninety Nine
100 १०० शतम्, एकशतम् सौ, एक सौ Hundred, One hundred
101 १०१ एकाधिक शतम् एक सौ एक One hundred one
10³ १० सहस्रम् एक हजार One Thousand
10⁴ १० दशसहस्रम् /अयुतम् दस हजार Ten Thousand
10⁵ १० लक्षम् एक लाख One Lac | Hundred thousand
10⁶ १० प्रयुतम्/ नियुतम् दस लाख Ten lac | One million
10⁷ १० कोटि एक करोड़ Crore | Ten million
10⁸ १० अर्बुद दस करोड़ Ten crore | Hundred million
10⁹ १० अब्ज एक अरब Arab | Billion
10¹⁰ १०१० खर्व दस अरब Ten Arab | Ten billion
10¹¹ १०११ निखर्व / अक्षित एक खरब Kharab | Hundred billion
10¹² १०१२ पद्य दस खरब Ten Kharab | Trillion
10¹³ १०१३ महापद्य नील Nile | Ten trillion
10¹⁴ १०१४ जलधि दस नील Ten Nile | Hundred trillion
10¹⁵ १०१५ अंत्य पद्म Padma | Quadrillion
10¹⁶ १०१६ मध्य दस पद्म Ten Padma | Ten Quadrillion
10¹⁷ १०१७ परार्ध शंख Shankh | Hundred Quadrillion
10¹⁸ १०१८ महापरार्ध महाशंख Maha-shankh | Quintillion

अंकाणि भिन्न रूपम्[सम्पादन]

देवनागरौ लिपौ अंकाणि रूपाणि भिन्न स्थानाय भिन्न भवति ।

Modern
देवनागरी
Western
अरबी
लिपि
आधुनिक
(modern)
अन्यरूप
(varient)
1
(एक)

(एक)
5
(पञ्च)

(पञ्च)
8
(अष्ट)

(अष्ट)
9
(नव)

(नव)