हिंदू धर्म-संस्कृति सार/मंत्र

विकिपुस्तक से

गायत्री मंत्र - ॐ भूर्भुव: स्वः। तत् सवितुर्वरेण्यं। भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात् ॥

शान्ति पाठ
ॐ शान्तिरन्तरिशँ, शान्तिः पृथिवी शान्तिरापः

शान्तिरोषधयः शान्ति वनस्पतयः शान्तिविशवेदेवाः

शान्तिब्रमहा शान्तिँ, सवॅ शान्तिः शान्तिरेव

शान्ति सामा शान्तिः, शान्तिरेधि़, शुभ शान्तिभॅवतु

ऒं शान्तिः, शान्तिः, शान्तिः ॥

संकल्प मंत्र

दाहिने हाथ में जल, पुष्प तथा अक्षत लेकर निम्न संकल्प करे-

ॐ विष्णुर्विष्णुर्विष्णु: भामद्भागवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणो द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतित मे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे आर्यावर्तैकदेशे........नगरे/ग्रामे.....वैक्रमाब्दे......संवत्सरे....मासे.....पक्षे....तिथौ.....वासरे.....गोत्र: शर्मा/वर्मा/गुप्तोऽहं श्रीगायत्रीप्रीत्यर्थं* सहस्रनामस्तोपाठं करिष्ये।

हाथ का जलाक्षत छोड़ दे। (यदि सहस्रार्चन करना हो तो ‘सहस्रनामार्चनं करिष्ये’-ऐसा बोलना चाहिये।)

वैदिक राष्ट्रगान या राष्ट्राभिवर्द्धन मन्त्र

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामाराष्ट्रे राजन्य़ः शूर ईषव्यातिव्याधी महारथो जायतां दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः पुरन्ध्रिर्योषा जिष्णूरथेष्टा सभेयो युवाऽस्य यजमानस्यवीरो जायताम्। निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्ताम् योगक्षेमो नः कल्प्यताम्। -- (शुक्ल यजुर्वेद ; अध्याय २२, मंत्र २२)